Art, asked by aniketchak7187, 9 months ago

बड़े भाई को संस्कृत में पत्र

Answers

Answered by anirudhkaushik100
0

Answer:

LETTER TO BROTHER IN SANSKRIT:-

बीकानेरतः

दिनांक : २८-०५-२०१८

प्रिय अनुज प्रवीण:

शुभाशीर्वादाः। अत्र कुशलं तत्रास्तु। तव पत्रम् अद्य एव मया प्राप्तम्। पत्रं पठित्वा सर्वं वृत्तं ज्ञातं, प्रसन्नता च संजाता। त्वम् संस्कृतविद्यालये आयोजिते संस्कृतसम्भाषणशिविरे भागं गृहीतवान्। एकमासस्य अभ्यासानन्तरम् अधुना त्वम् संस्कृतसम्भाषणे प्रवीणः अभवः इति अस्माकं कृते प्रसन्नताया: विषय: वर्तते। पित्रा उक्तं यत् यदि योग्यताभिवृद्धग्र्थं एतादृशाः अन्ये अपि कार्यक्रमाः आयोज्यन्ते तर्हि तेषु त्वया पूर्णोत्साहेन भागः गृहीतव्यः। अध्ययने अपि अवधानं दातव्यम्।

शेषं सर्वं कुशलं । समये-समये च स्वाध्ययनस्थिति-विषये अवबोधय ।

त्वदीयः शुभाकांक्षी

रमेशः

pls mark branlist answer

I hope it's helpful

Similar questions