India Languages, asked by pinu31, 10 months ago

Counting from1-20 in Sanskrit

Answers

Answered by anjalimandlecha10
2

Answer:

1. One एकम् (ekam)

2. Two द्वे (dve)

3.Three त्रीणि (treeni)

4. Four चत्वारि (chatvaari)

5. Five पञ्च (pancha)

6. Six षट् (shat)

7. Seven सप्त (sapta)

8. Eight अष्ट (ashta)

9. Nine नव (nava)

10. Ten दश (dasha)

After the number Ten, you see that the numbers till Nineteen the suffix dasha, in a way similar to the siffix -teen in English!

11. Elelven एकादश (ekaadasha)

12. Twelve द्वादश (dvaadasha)

13. Thirteen त्रयोदश (trayodasha)

14. Fourteen चतुर्दश (chaturdasha)

15. Fifteen पञ्चदश (panchadasha)

16. Sixteen षोडश (shodash)

17. Seventeen सप्तदश (saptadasha)

18. Eighteen अष्टादश (ashtaadasha)

19. Nineteen नवदश (navadasha)

20. Twenty विंशतिः (vimshatihi)

Answered by Anonymous
0

एकः, एकम्, एका

एकः, एकम्, एकाद्वौ, द्वे

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रः

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रः

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्च

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्त

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौ

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनव

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदशचतुर्दश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदशचतुर्दशपञ्चदश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदशचतुर्दशपञ्चदशषोडश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदशचतुर्दशपञ्चदशषोडशसप्तदश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदशचतुर्दशपञ्चदशषोडशसप्तदशअष्टादश

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदशचतुर्दशपञ्चदशषोडशसप्तदशअष्टादशनवदश, एकोनविंशतिः

एकः, एकम्, एकाद्वौ, द्वेत्रयः, त्रीणि, तिस्रःचत्वारः, चत्वारि, चतस्रःपञ्चषट्सप्तअष्ट, अष्टौनवदशएकादशद्वादशत्रयोदशचतुर्दशपञ्चदशषोडशसप्तदशअष्टादशनवदश, एकोनविंशतिःविंशति

Similar questions