World Languages, asked by manoj1978q, 5 months ago


एक: टोपिकाविक्रेता टोपिकापुटकम् वृक्षस्य अध: निधाय अस्वपत्। तस्य वृक्षस्योपरि स्थिताः वानराः
टोपिकाविक्रेताम् एव अनुकर्तुम् सर्वा: टोपिका: पुटकात् निष्कास्य शिरसि धारयित्वा पुनः वृक्षम् आरोहन् । यदा सः
टोपिकाविक्रेता प्रबुद्धः तदा तान् वानरान् दृष्ट्वा क्रोधेन स्वटोपिकाम् भूमौ क्षिपति। वानराः सर्वे तमेव अनुकुर्वन्ति
टोपिकाः च क्षिपन्ति। प्रसन्नः टोपिकाविक्रेता सर्वा: टोपिकाः स्वपुटके स्थापयित्वा अग्रे अगच्छत्।​

Answers

Answered by irshadzarina786
0

Explanation:

एक: टोपि विक्रेता टोपिकापुटकम् वृक्षस्य अध: निधाय अश्वपति। तस्य वृक्षस्य उपरि स्थिताः वानराः टोपिकाविक्रेताम् एव अनुकर्तुम् सर्वा: टोपिका: पुटकात् निष्कास्य शिरसि धारयित्वा पुनः वृक्षम् आरोहन् । यदा सः टोपिकाविक्रेता प्रबुद्धः तदा तान् वानरान् दृष्ट्वा क्रोधेन स्वटोपिकाम् भूमौ क्षिपति। वानराः सर्वे तमेव अनुकुर्वन्ति टोपिकाः च क्षिपन्ति। प्रसन्नः टोपिकाविक्रेता सर्वा: टोपिकाः स्वपुटके स्थापयित्वा अग्रे अगच्छत्।

Answered by chirayu25
0

Answer:

kshdiahdjdjdjdjdjdjdjdjsjsjsj

Explanation:

kwjshwkdglqhdmximwifnwkd

Similar questions