India Languages, asked by shabirs8563, 7 months ago

एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
(क) कीदृशीनां कुरीतीनां सावित्री मुखर विरोधम् अकरोत्?
(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ग) का स्वदृढनिश्चयात् न विचलति?
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
(ङ) सी कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

Answers

Answered by sachinrathour654
3

Answer:

class name

Explanation:

book name of this question

Answered by anilkumar01063
1

Explanation:

कीदृशीं कुरीतीनां सवारी मुखरं विरोधम अकरोत

Similar questions