Geography, asked by kartik6772, 10 months ago

Essay on monrning time in sanskrit languages​

Answers

Answered by ammuisthebest3890
1

प्रातःकालः

अहो! कियत् रम्यं वातावरणं भवति प्रातःकालस्य। विहगाः मधुराणि गीतानि गायन्ति। मन्दिरे मञ्जुलः घण्टनादः गुञ्जति। यदा प्राच्यां सूर्योदयः भवति तदा सर्वत्र प्रकाशः प्रसरति। कृषिवलाः क्षेत्राणि प्रति,भक्ताः देवालयं प्रति,छात्राः विद्यालयं प्रति च गच्छन्ति। उद्याने सुन्दराणि पुष्पाणि विकसन्ति। तेषां सौरभेन वातावरणं रुचिरं भवति। प्रातःकालस्य वातावरणं उत्साहवर्धकं भवति। यस्य प्रातःवेला शुभा भवति तस्य सम्पूर्णदिवसः शुभः भवति। – देवा बुधेलिया।

Answered by Anonymous
1
Morning means fresh start of a new day

It indicates beauty of nature and it represent a hope to start a new work with a lot of energy and positivity.

See Picture Which I provide u it helps u.

Attachments:
Similar questions