India Languages, asked by silverbones, 1 year ago

Essay on odd even formula in sanskrit language ASAP

Answers

Answered by VRAAA
0

विषमः च समः च गणितस्य अंक विशेषः। एतेषाम् उपयोगः दैनिक जीवने अपि क्रियते। समीपे एव देहली नगरे विचित्रः आदेशः योजितः। सर्वे जानन्ति यत् वाहनानाम् आधिक्यम् नगराणां महती समस्या। जनसंख्या अपि वर्धन्ती एव अस्ति। प्रातः काले कार्यालयं विद्यालयं गच्छत्भिः जनैः कष्ठम् अनुभूयन्ते।एतस्याः समस्याः परिहारः मुख्य मन्त्रिणा नूतन विधिना नियोजिता। तेन वाहनानाम् अंकान् अधिकृत्य विशिष्ट रीत्या एव मार्गेषु गन्तव्यम् इति आदिष्टः अभवत् ।तम् अनुसृत्य देहली नगरे क्रमेण विषम अंक युक्तानि वाहनानि एकस्मिन् दिने चलितव्यानि च अन्यस्मिन् दिने सम अंक युक्तानि वाहनानि। इयं समुचिता व्यवस्था एव। अस्य अनुकरणात् निस्संदेहेन वाहनानां समस्या काचित् न्यूना अभवत्।वाहनेभ्यः ये धूमाः निर्गच्छन्ति,ये च कर्ण कठुर शब्दाः अस्मान् बधिराः कुर्वन्ति
ते क्षीयन्ते । अयं नूतन प्रयोगःआरम्भ काले कष्ठेनैव अनुकर्तुं शक्यते परन्तु सतत प्रयोगेन अस्य सुपरिणामान् अवगच्छाम। जनाः अपि परिसर मालिन्यं न करिष्यन्ति। शब्द च धूम जनितैः रोगैः पीडिताः न भविष्यन्ति।


VRAAA: hope helps
Similar questions