Hindi, asked by ayush27193, 11 months ago

Five lines on on durga in sanskrit

Answers

Answered by kashiv1639
0

आश्विन शुक्लपक्षे प्रतिवर्षं दुर्गा पूजयन्ति भारतवासिनः । विशेषेण भारतदेशस्य पूर्वस्यां दक्षिणस्यां दिशि, बंग, असम, अरुणाचल, मणिपुर, त्रिपुरा, मेघालयं, मिजोरम, नागालैंड, बिहार, उड़ीसा, आन्ध्र, तमिलनाडु आदि राज्येषु अयं महोत्सवः उसाहेन प्रवर्तते । देवासुरसंग्राम महिषासुरेण भयंकरं युद्धम् प्रवुत्तम् । तस्मिन् विजयार्थ सर्वे देवाः मिलित्वा संयुक्तां शक्तिं निर्माय अयुध्यन्त । अतः इयं पूजा शक्तिपूजापि कथ्यते । प्रतिपदा प्रभृति दशमी यावत् अयम उत्सवः आयोजयते । देव्याः पुजनेन मानवस्य न कुत्रापि पराजयों भवति ।


दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥

Similar questions