India Languages, asked by satishkys, 9 months ago

Five lines on River in Sanskrit

Answers

Answered by riyaqueenofworld88
4

Answer:

अस्माकं देशे सर्वासु नदीषु गंगा अतिश्रेष्ठा प्रधाना पवित्रतमा च वर्तते । इयम् हिमालयात् निःसृत्य बंगोपसागरे पतति । अस्याः पावने तटे विशालाः प्राचीनाः नगर्यः स्थिताः सन्ति, यथा-हरिद्धारः, प्रयागः, वाराणसी, पाटलिपुत्रादि । अस्माकं सभ्यता-संस्कृति एषु नगरेषु उन्नता जाता । गंगा एव भारतवर्षस्य धार्मिक विचारधारायाः पारिचायिका अस्ति । चिरकाल-रक्षितेऽपि गंगाजले कीटाणवः प्रभवन्ति । अतएव गंगानदी नित्या पूजनीय, वन्दनीया, सेवनीया च । भारतीयाः जनाः गंगायाः जलस्य मात्र सेवनं न कुर्वन्ति अपितु देववत् पूजयन्ति च । गंगास्मरणमात्रेण पापः शिरः धुनोति इति कथ्यते ।

पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे । भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये॥

Similar questions