India Languages, asked by ardhra2006r, 6 months ago

II. रेखाङ्कितानि पदानि प्रश्न निर्माणं कुरुत । अपि च उचित उत्तरं चित्वा लिखत :-
1. मूर्खस्य पञ्च चिह्नानि ।
2. आलस्यं हि मनुष्याणाम् ।
3. विद्वान सर्वत्र पूज्यते।
4. पाटलीपुत्रे एक: नृप: आसीत् ।
5. तस्य प्राणा: एव चित्रे समाविष्टा: ।
6. अद्य प्रतीक: विलम्बेन उत्थितवान् ।
7. अहं दिनचार्याम् कथयामि ।
8. भव्याया: दिनचर्या सम्यक् अस्ति।
9. सार्ध नव वादने शयनम् करोति ।
10. अस्माकं दिनचर्या सम्यक् भवेत् ।

Answers

Answered by ayushman200643
0

Answer:

Shannon ki Sahi Shang se lagaiye

Answered by piyalidutta22
1

Answer:

i don't understand your question

Similar questions
Math, 6 months ago