India Languages, asked by siddhantrajgaria210, 8 months ago

(iii) अधः
(iv) श्वेत:
(v) सूर्यास्त:
(vi) सुप्तः
(ख) सन्धिं कुरुत-
(i) नि + अवसत्
(ii) सूर्य + उदयः
(iii) वृक्षस्य + उपरि
(iv) हि + अकारयत्
(v) च + एकाकिनी
(vi) इति + उक्त्वा
(vii) प्रति + अवदत्
(viii) प्र + उक्तम्
(ix) अत्र + एव
(x) तत्र + उपस्थिता
(xi) यथा + इच्छम्​

Answers

Answered by rakhi2178
2

Surya + Uday = suryaday

jetha +ichham = jathachham

Answered by psychus
8
सन्धि:
१) न्यवसत्
२)सूर्योदय:
३)वृक्षस्योपरि
४)ह्यकारयत्
५)चेकाकिनी
६)इत्योक्त्वा
७)प्रत्यावदत्
८)प्रोक्तम्
९)अत्रैव
१०)तत्रोपस्थिता
११)यथैच्छम्
Similar questions