Hindi, asked by nitadevi7722, 2 months ago

(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयो: भेद: कदा भवति?
(ग) क: गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?​

Answers

Answered by shishir303
2

दिये गये सभी प्रश्नों के उत्तर संस्कृत में इस प्रकार होंगे...

(क) सर्वे जन्तवः केन तुष्यन्ति?  

➲  सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति।

(ख) पिककाकयोः भेद: कदा भवति?

➲  पिककाकयोः भेदः वसंतसमये भवति।

(ग) कः गच्छन् योजनानां शतान्यपि याति?  

➲  पिपीलकः गच्छन् योजनानां शातन्यपि याति।

(घ) अस्माभिः किं वक्तव्यम्?​

 अस्माभिः प्रियं वक्तव्यम्।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by Anonymous
5

Answer

(क) सर्वे जन्तवः प्रियवाक्येन प्रदानेन तुष्यन्ति।

(ख) वसंतसमये पिककाकयोः भेदः भवति।

(ग) पिपीलकः गच्छन् योजनानां शातन्यपि याति।

(घ) अस्माभिः प्रियं वक्तव्यम्।

Similar questions