Hindi, asked by Simran2003, 1 year ago

Katva Pratyay ke 10 Examples in sanskrit

Answers

Answered by swastik69
328

Answer:

here is the answer

Explanation:

pls mark as brainliest

Attachments:
Answered by rihuu95
6

Answer:

(katva/Layap Prattya) - Vyakaran क्त्वा (त्वा) - कर।    

 यथा- गत्वा- जाकर

ल्यप् (य) - कर ।      

यथा-  आगत्य - आकर

इदानीम् वयं क्त्वा ल्यप् च प्रत्ययोः प्रयोगं कृत्वा भुतकालिक वाक्यरचनाः कुर्मः।

यदा वयं एकां क्रियां कृत्वा अन्यामपि क्रियां कुर्मः तदा प्रथमायां क्रियायां क्त्वा प्रत्ययस्य प्रयोगःभवति।

Explanation:

अब हम "क्त्वा" और "ल्यप"  प्रत्यय का प्रयोग कर भूतकाल में वाक्य रचना करेंगे।  जब हम एक क्रिया को करके दूसरी क्रिया करते हैं तो प्रथम क्रिया में "क्त्वा"  प्रत्यय का प्रयोग होता है।

Katva Pratyay ke 10 Examples in sanskrit

We will make use of KATVA and LAYAP Pratyaa in Bhootkaal ( Past Tense ) and try to make sentenses. When we do kriya ( act of doing something ) at that time karm of that kriyaa would come under Pratham Kriyaa.

1 यथा- गोपालः भोजनं कृत्वा विद्यालयं अगच्छत्।

 गोपाल भोजन करके विद्यालय गया।

2 गोपालः गृहम् आगत्य भोजनं अकरोत् ।

गोपाल ने घर आकर भोजन किया।

3 छात्राः पाठं पठित्वा अलिखन्।

छात्रों ने पाठ पढकर लिखा।

4 बालकाः विद्यालये स्थित्वा अपठन् ।

बालकों ने विद्यालय में बैठकर पढा।

5 बालकाः उत्थाय गृहं अगच्छन्।

बालक उठकर घर गये।

6 अहं पुस्तकं नीत्वा उद्यानं अगच्छम्।

मैं पुस्तक लेकर उद्यान गया।

7 एतत् उक्त्वा माला अगच्छत् ।

यह कहकर माला गयी।

8 एतत् ज्ञात्वा सा अति प्रसन्ना अभवत्।

यह जानकर वह अत्यन्त प्रसन्न हुई।

9 सः जलं पीत्वा अधावत् ।

वह पानी पीकर दौडा।

10 शिष्याः ज्ञानं सम्प्राप्य स्वगृहं अगच्छन्।

शिष्य ज्ञानप्राप्त करके अपने घर गये।

Similar questions