India Languages, asked by bhartikavita821, 1 month ago


प्रश्न (28 रेखांकित पदानि अधिकृत्य प्रश्न निर्माणां कुरुत
कर नद्यः सुस्वादुलोयाः भवन्ति
दधिपुच्द: गुहायाः स्वामी आसीत्।
अपना प्लास्टिक निमितानि प्रायः प्राप्यन्ते।
घ तयोः नित्यं प्रियं कुर्यात्
ड, सबै नदीतीरं प्राप्ता: प्रसन्नाः भवन्ति,
च साहित्यरचनया अपि सावित्री महीयते।​

Answers

Answered by anuksharahane67
2

Answer:

कर किं सुस्वादुलोया: भवन्ति?

दधिपुच्द: क: स्वामी आसीत् ?

अपना कस्य निमित्तानि प्राय: प्रपयन्ते?

घ तयों किं किं कुर्यात् ?

ड, सबै क: तीरं प्रप्ता: प्रसन्ना: भवन्ति?

च कया अपि सावित्री महीयते ?

Similar questions