World Languages, asked by dimpalsona1984, 5 months ago

L.O.
Q-3
Writes new sentences in Sanskrit based on example.
Write the sentences as show in example. .
उदाहरण: अहं जलं पिबामि । - माला जलं पिबति ।
१. अहं श्लोकं लिखामि । - रमेश:
२. अहं जलं आनयामि ।
- सीता
३. अहं नृत्यामि ।
रमा
उदाहरण: मोहनः - चित्रम् मोहनस्य चित्रम् अस्ति ।
४. वृक्षः, फलम् ।
५. नरेशः, उपनेत्रम् ।​

Answers

Answered by shishir303
0

According to the instructions given in the question, the new form of sentences will be in Sanskrit as follows.

उदाहरण: अहं जलं पिबामि । - माला जलं पिबति ।

१. अहं श्लोकं लिखामि । - रमेश:

► रमेशः श्लोकं लिखामि।

२. अहं जलं आनयामि ।  - सीता

► सीता जलं आनयामि।

३. अहं नृत्यामि ।  - रमा

► रमा नृत्यामि।

उदाहरण: मोहनः - चित्रम्। मोहनस्य चित्रम् अस्ति ।

४. वृक्षः, फलम् ।

► वृक्षस्य फलम् अस्ति।

५. नरेशः, उपनेत्रम् ।

► नरेशस्य उपनेत्रम् अस्ति।​

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Similar questions