India Languages, asked by pizzaburgerchipa, 2 months ago

महात्मा गांधी भारतस्य राष्ट्रपिता अस्ति । अस्य जन्म 1869 वर्षे गुजरातप्रदेशस्य पोरबंदरनामि नगरे अक्टूबर मासस्य द्वितारिकायाम् अभवत्। अस्य पिता श्री करमचन्द गांधी माता च पुतलीबाई आसीत्। अस्य बाल्यकालस्य नाम मोहनदास करमचन्द गांधी आसीत्। अस्य प्राथमिकी शिक्षा पोरबंदरे एवं अभवत्। सः उच्चशिक्षां प्राप्तुम् आंग्लदेशम् अगच्छत् । तत्र सः बैरिस्टर-उपाधिम् प्राप्य स्वदेशम् प्रत्यागच्छत ।
IN HINDI PLEASE​

Answers

Answered by aparnasunil7510
2

Answer:

please follow me ................

Attachments:
Similar questions