India Languages, asked by RMisha, 7 months ago

'मम देशः' write 6 lines on this topic​

Answers

Answered by koushik961
2

भारतवर्षः

अस्माकं देशः भारतवर्षम् अस्ति । अयं हि हिमालयात् रामेश्वरम् पर्यन्तम् पुरीतः द्धारका पर्यन्तं प्रसृतः अस्ति । अत्र गंगा, यमुना, गोदावरी, ब्रह्यपुत्र प्रभृतयः नद्य: अमृतोपम् तोयं वहन्ति । अत्र काशी, प्रयाग, मथुरा, प्रभृतयः तीर्थनगराणि सन्ति । अत्र कलकत्ता, बम्बई, मद्रास, कानपुर, दुर्गापुर, राउरकेला प्रभृतयः उधोगप्रधानाः नगर्य: सन्ति । अत्रैव राम-कृष्ण-गौतमः जाताः । गाँधी-नेहरू-पटेल प्रमुखा: महापुरुषा: अत्रैव उत्पन्ना: । अयं देशः ग्रामप्रधानः कृषिप्रधानश्च कथ्यते । अस्य देशस्य राष्ट्रभाषा हिन्दी अस्ति या संस्कृतभाषायाः आत्मजा अस्ति ।

Similar questions