India Languages, asked by mausmiSingh, 15 days ago

मञ्जूषायां प्रदत्तशब्दैः संवादम् पूरयत -

पितामही - भो प्रिये! त्वम् अधुना _______
गच्छसि?
श्रेया - अहम् क्रीडनाय ________ गच्छसि?
पितामही - तत्र त्वं केन क्रीडिष्यति?
श्रेया - ___________ तत्र रमया सुधया च सह क्रीडिष्यामि।
पितामही - किम् तत्र अन्ये वृद्धाः महिला: अपि भ्रमणाय आगच्छन्ति?
श्रेया - आम्! त्वं अपि _________सह चल।
मञ्जूषा - उद्यानं, अहं, मया, कुत्र​

Answers

Answered by payalpatel12
3

Answer:

  1. कुत्र
  2. उद्यानं
  3. अहं
  4. मया

Explanation:

plz mark me as brainliest

Similar questions