Hindi, asked by gunjans6758, 8 months ago

न्यायाधीशः कः आसीत् ?

Answers

Answered by itzAshuu
8

{\huge{\underline{\underline{\purple{\bold{Answer:-}}}}}}

एक: दुर्दष पारसीक न्यायाधीश आसीत।

Answered by namanyadav00795
0

न्यायधीश: एक: दुर्धर्ष: पारसीक: आसीत् |

चंद्रशेखर: प्रसिद्ध: क्रांतिकारी देशभक्त  च आसीत:। चंद्रशेखर: आंगलशासके राजद्रोही घोषित: अतः बंदीकृत: |

चंद्रशेखर: स्वनाम "आजाद" इति अकथयत | चंद्रशेखर: स्व पितु: नाम "स्वतंत्र" इति अकथयत | "कारागार एवं मम् गृहम्" इति चंद्रशेखर: अवदत |

आरक्षकस्य दुर्जयसिंहस्य मस्तके प्रस्तरखण्डेन प्रहारेन कारणेन चंद्रशेखर: न्यायालये आनीत: | न्यायधीश: चंद्रशेखरम् पञ्चदश कशाघातान् अदंडयत |

कशया ताडितः चन्द्रशेखरः पुनः पुनः "जयतु भारतम्" इति अकथयत |

More Question:

वाराणसी नगरी कस्याः कूले स्थिता ?

https://brainly.in/question/15931226

Similar questions