CBSE BOARD X, asked by jaiprakashjain0, 18 days ago

प्र.17 अधोलिखित वाक्यानां कथानुसारेण क्रम-संयोजनं कुरुत-
(क) तस्य शाखायाम् एकः काकः वसन्नासीत् ।
(ख) इदं मदीय: वृक्षः इति काकस्य ध्वनि अन्तरिक्षं अस्पृशत् ।
(ग) ग्रामे एक: प्राचीन: विशाल: न्यग्रोधवृक्षः आसीत् ।
(घ) अहम् अस्मिन् चिरात् वसामि ।
(ङ) हे वान्धवः श्रूयतां मे वचः ।​

Answers

Answered by garimaupreti02
3

Explanation:

it's your answer I hope help you

have a good day

thank you

Attachments:
Similar questions