India Languages, asked by Lakshmiashok5754, 8 months ago

प्र. अधोलिखितेषु शब्देषु तसिल्प्रत्ययं संयुज्य वाक्यरचनां कुरुत -
पर्वतः, नगरम्, भूमि:, भानुः, नदी

Answers

Answered by jayathakur3939
0

प्रशन :- अधोलिखितेषु शब्देषु तसिल्प्रत्ययं संयुज्य वाक्यरचनां कुरुत -

पर्वतः, नगरम्, भूमि:, नदी

उत्तरम्

पर्वतः     = हिमालयः एकः पर्वतः अस्ति |

नदी      = गङ्गा नदी  जलं मृदुजलं अस्ति |

नगरम्  = जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति |

भूमिः    = भारतम् अस्माकम् मातृ भूमिः अस्ति |

Answered by nikitasingh79
1

अधोलिखितेषु शब्देषु तसिल्प्रत्ययं संयुज्य वाक्यरचनां -

पर्वतः → पर्वतः  + तसिल् = पर्वततः

वाक्यरचनां - नदी पर्वततः निर्गच्छति।

नगरम् → नगरम् + तसिल् = नगरत:

वाक्यरचनां - छवि: जयपुर नगरत: आगच्छति।

 

भूमि: → भूमि: + तसिल् = भूमित:

वाक्यरचनां - बीजानि भूमित: प्रस्फुटन्ति  

 

भानुः → भानुः + तसिल् = भानुतः  

वाक्यरचनां - भानुतः प्रकाश: प्रसरति।

नदी → नदी + तसिल् = नदीत:  

वाक्यरचनां - जना: गंगा नदीत: जलम् आनयन्ति।

 

कुछ अतिरिक्त जानकारी :

•प्रत्यय : शब्दों के अर्थों में परिवर्तन अथवा कुछ विशेषता लाने के लिए उनके परे जो वर्ण या शब्दांश जोड़े जाते हैं उन्हें प्रत्यय कहते हैं।

 

इस पाठ से संबंधित कुछ और प्रश्न :  

प्र. उदाहरणमनुसृत्य स्थूलपदेषु धातून प्रत्ययान् च वियुज्य लिखत-

यथा-बालक: गुरुं नत्वा गच्छति नम् + क्त्वा

i) स: अत्र आगत्य पठति। ...

ii) त्वं कुत्र गत्वा क्रीडसि।

(iii) बालक: विहस्य वदति। ........

iv) वं पुस्तकं क्रेतुम् गच्छसि।

v) छात्र: पठितुं विद्यालयं गच्छति। ...

vi) नायक: निर्देशकं द्रष्टुं गच्छति। .

https://brainly.in/question/15085194

(अ) उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रयुक्त-प्रकृतिं प्रत्ययञ्च लिखत-

पदानि प्रकृतिः प्रत्ययः

 यथा- आसनम् - आस् + ल्युट् प्रत्ययः

(क) युक्तम् - ........... + .................

(ख) भाजनम् -

(ग) शालीनता -

brainly.in/question/15082382

Similar questions