India Languages, asked by prabhuspsmech7301, 8 months ago

प्र. उदाहरणमनुसृत्य रिक्तस्थानानां पूर्ति: कोष्ठकात् समुचितैः समस्तपदैः
कुरुत-
उदाहरण - तौ लवकुशौ वाल्मीके: आश्रमे पठत: । (लवकुशे/ लवकुशौ)
i)............. जन: नित्यकर्म कृत्वा प्रातराशं करोति। (विशालवृक्ष:/सुप्तोत्थितः)
ii)त्रयाणां लोकानां समाहार: ............ इति कथ्यते। (त्रिलोकी/ त्रिलोकम्)
iii) ऋषे: आश्रमः ............. अस्ति। (प्रतिगृहम् / उपगङ्गम्)
iv)तव ..............., मलिनम् अस्ति। (पाणिपादा:/पाणिपदम्)
v).......... सैनिक: व्रणयुक्त: जात:। (स्वर्गपतित:/ अश्वपतित:)
vi)..............जीवनस्य उद्देश्या: सन्ति। (धर्मार्थकाममोक्षं / धर्मार्थकाममोक्षाः)

Answers

Answered by sakshisingh27
2

Answer:

1सुप्तोत्थितः

2लवकुशौ

3प्रतिगृहम्

4पाणिपदम्

5स्वर्गपतित

6(धर्मार्थकाममोक्षं

Answered by coolthakursaini36
3

i)............. जन: नित्यकर्म कृत्वा प्रातराशं करोति। (विशालवृक्ष:/सुप्तोत्थितः)

उत्तरम्-> i)...... सुप्तोत्थितः....... जन: नित्यकर्म कृत्वा प्रातराशं करोति।

ii)त्रयाणां लोकानां समाहार: ............ इति कथ्यते। (त्रिलोकी/ त्रिलोकम्)

उत्तरम्-> ii)त्रयाणां लोकानां समाहार: ...... त्रिलोकम्...... इति कथ्यते।

iii) ऋषे: आश्रमः ............. अस्ति। (प्रतिगृहम् / उपगङ्गम्)

उत्तरम्-> ऋषे: आश्रमः ...... उपगङ्गम्....... अस्ति।

iv) तव ..............., मलिनम् अस्ति। (पाणिपादा:/पाणिपदम्)

उत्तरम्-> तव ........ पाणिपदम्......., मलिनम् अस्ति।

v).......... सैनिक: व्रणयुक्त: जात:। (स्वर्गपतित:/ अश्वपतित:)

उत्तरम्-> .... अश्वपतित:..... सैनिक: व्रणयुक्त: जात:।

vi) ..............जीवनस्य उद्देश्या: सन्ति। (धर्मार्थकाममोक्षं / धर्मार्थकाममोक्षाः)

उत्तरम्-> ..... धर्मार्थकाममोक्षं.........जीवनस्य उद्देश्या: सन्ति।

Similar questions