India Languages, asked by kennedydhar4058, 8 months ago

प्र.कोष्ठकेभ्य: शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत्-

i) अहम् . ....... भ्रमणाय गमिष्यामि। (श्व:/ह्यः)
ii) त्वम् कस्य........... गच्छसि ? (परितः/ पुरत:)
iii) विद्यालयम् ...... उद्यानम् अस्ति। (परित:/एव)
iv) स: यदा आगमिष्यति .... अहं गमिष्यामि। (तदैव तथैव)
v)परिश्रमं कुरु...............अनुत्तीर्णः भविष्यसि। (सर्वदा/ अन्यथा)
vi) त्वं.... कुत्र गच्छसि ? (जातु / साम्प्रतम्)
vii) यूयम् ... ............ ध्यानेन पठत। (बाढम् / नूनम्)
viii) श्याम: ............. पठति श्यामा न । (एव /विना)
ix)छात्रा: पुस्तकम्........... न शोभन्ते । (यदि / विना)
x) यथा वप्स्यसि ........... फल प्राप्स्यसि। (तदा / तथा)

Answers

Answered by Anonymous
5

1) (श्वः)

2)(पुरतंः)

3)रितः

4)दै

5)न्था

6)सार्पृत्

7)नूनम

8)विना

9)विना

10)तथा

Answered by roshinik1219
8

शुद्धम् अव्ययपदं

(i)  अहम्  श्व: भ्रमणाय गमिष्यामि। (श्व:/ह्यः)

(ii)  त्वम् कस्य  पुरत: गच्छसि ? (परितः/ पुरत:)

(iii)  विद्यालयम् परित: उद्यानम् अस्ति। (परित:/एव)

(iv)  स: यदा आगमिष्यति तदैव अहं गमिष्यामि। (तदैव तथैव)

(v)   परिश्रमं कुरु  अन्यथा  अनुत्तीर्णः भविष्यसि। (सर्वदा/ अन्यथा)

(vi)    त्वं  साम्प्रतम्   कुत्र गच्छसि ? (जातु / साम्प्रतम्)

(vii)   यूयम् नूनम्  ध्यानेन पठत। (बाढम् / नूनम्)

(viii)   श्याम:   विना  पठति श्यामा न । (एव /विना)

(ix)   छात्रा: पुस्तकम्   विना   न शोभन्ते । (यदि / विना)

(x)    यथा वप्स्यसि तथा  फल प्राप्स्यसि। (तदा / तथा)

Similar questions