India Languages, asked by pthakur1734, 8 months ago

अधोलिखितवाक्येषु कोष्ठके प्रदत्तधातुषु क्त्वा/ ल्यप्/ तुमुन्प्यो-प्रगण
निष्पन्नपदैः रिक्तस्थानानि पूरयत -
यथा-स: पुस्तकम् आदाय (आ +दा + ल्यप) गच्छति।
स: पुस्तक दत्त्वा (दा + क्त्वा) क्रीडति।
i)राम: कन्दकम् .................... (आ+नी +ल्यप) क्रीडति।
ii) स्याम: कन्दुकम् ................... (नी+ क्त्वा) गच्छति।
iii) राम: कन्दुकम् .................. (ग्रह + तुमुन्। श्यामम् अनुधावति।
iv) श्यामः .................. (वि+ हस + ल्यप) कन्दकम् ददाति।।
v) रामः कन्दकम् ............... (प्र+आप् + ल्यप्) पुन: प्रसन्न: भवति।

Answers

Answered by Itznikhilhere
8

आनाय

निक्तवा

गृहुतुनाम

विहस्प

प्रप्याप

Answered by roshinik1219
2

प्रत्‍ययं  सयुंज्‍य वियुज्‍य

(i)    राम: कन्दकम् .................... (आ+नी +ल्यप) क्रीडति।

        उत्तरः   आनीय

(ii)   स्याम: कन्दुकम् ................... (नी+ क्त्वा) गच्छति।

         उत्तरः    नीत्वा

(iii)  राम: कन्दुकम् .................. (ग्रह + तुमुन्।) श्यामम् अनुधावति।

         उत्तरः    ग्रहितुम्

(iv)  श्यामः .................. (वि+ हस + ल्यप) कन्दकम् ददाति।।

        उत्तरः    विहस्य

(v)  रामः कन्दकम् ............... (प्र+आप् + ल्यप्) पुन: प्रसन्न: भवति।

          उत्तरः   प्राप्य

Similar questions