India Languages, asked by Abdevillers2071, 8 months ago

प्र. कोष्ठकात् शुद्धपदं चित्वा रिक्तस्थाने लिखत -

i) हे प्रभो ! मयि ........ I (प्रासीदतु/प्रसीदतु)
ii) गुरु: शिष्यस्य अज्ञानम्........। (उपहरति/अपहरति)
iii) वानरा: जनान्..........I (अनुकुर्वन्ति/अन्वकुर्वन्ति)
iv) अहं संस्कृतम्..........I (अवजानामि/अवाजानामि)
v) सत्यम् एव वदनीयम् ...........। (आजीवनम्/आजीवन:)
vi) अध्यापक: प्रश्नान् पृच्छति। छात्रा: ..................। (प्रतिवदन्ति/ संवदन्ति)
vii) कामात् क्रोधः........I (पराभवति/उद्भवति)

Answers

Answered by roshinik1219
20

रिक्तस्थाने शुद्धपदं

(i) हे प्रभो ! मयि ........ I (प्रासीदतु/प्रसीदतु)

    उत्तर -  प्रसीदतु

(ii) गुरु: शिष्यस्य अज्ञानम्........। (उपहरति/अपहरति)

    उत्तर  -  उपहरति

(iii) वानरा: जनान्..........I (अनुकुर्वन्ति/अन्वकुर्वन्ति)

     उत्तर - अनुकुर्वन्ति

(iv) अहं संस्कृतम्..........I (अवजानामि/अवाजानामि)

     उत्तर - अवजानामि

(v) सत्यम् एव वदनीयम् ...........। (आजीवनम्/आजीवन:)

    उत्तर  -  आजीवनम्

(vi) अध्यापक: प्रश्नान् पृच्छति। छात्रा: ..................। (प्रतिवदन्ति/ संवदन्ति)

     उत्तर -  प्रतिवदन्ति

(vii) कामात् क्रोधः........I (पराभवति/उद्भवति)

      उत्तर  -  पराभवति

Similar questions