Hindi, asked by anjlykumari797, 8 months ago

प्रात:काल:
प्रात काल: अतिशोभन: भवति। तस्मिन् काले उदित: सूर्य: अन्धकारं नाशयति
तथा प्रकाशं तनोति। अस्मिन् समये मन्दं मन्दं शीतल: पवन: वहति। खगा:
कूजन्ति। पुष्पाणि विकसन्ति। सर्वे जनाः स्वकार्ये संलग्ना: भवन्ति। प्रात:काले भ्रमणं
स्वास्थ्यवर्द्धकम् उत्साहप्रदं च भवति।
do in to hindi​

Answers

Answered by tanyagoyal1234567
1

shabgada hdb juuu jg gev

Answered by sabnamsultana69087
1

Explanation:

... I don't know what is ur question nd language

Similar questions