India Languages, asked by nitishknk6300, 9 months ago

प्रश्न 2.
एकपदेन उत्तराणि लिखत-(एक पद में उत्तर लिखिए-)
(क) उद्यानं कीदृशम् अस्ति? (बगीचा कैसा है?)
(ख) उद्याने कति वृक्षाः सन्ति? (बगीचे में कितने वृक्ष हैं?)
(ग) विहाराय जनाः कुत्र आगच्छन्ति? (घूमने के लिए मनुष्य कहाँ आते हैं?)
(घ) स्वच्छ वातावरण के सृजन्ति? (स्वच्छ वातावरण कौन बनाते हैं?)
(ङ) सलमा कियत् किलोपरिमितानि आग्रफलानि क्रीणाति? (सलमा कितने किलो आम के फल खरीदती है?)

Answers

Answered by SushmitaAhluwalia
42

Answer:

एकपदेन उत्तराणि लिखत-(एक पद में उत्तर लिखिए-)

(क) उद्यानं कीदृशम् अस्ति? (बगीचा कैसा है?)

एतत् प्रश्नस्य उत्तरम् अस्ति-

उद्यानं शोभनं अस्ति I

एकपदेन - शोभनं

(ख) उद्याने कति वृक्षाः सन्ति? (बगीचे में कितने वृक्ष हैं?)

एतत् प्रश्नस्य उत्तरम् अस्ति-

उद्याने शताधिका: वृक्षाः सन्ति I

एकपदेन - शताधिका:

(ग) विहाराय जनाः कुत्र आगच्छन्ति? (घूमने के लिए मनुष्य कहाँ आते हैं?)

एतत् प्रश्नस्य उत्तरम् अस्ति-

विहाराय जनाः उद्यानम् आगच्छन्ति I

एकपदेन - उद्यानम्

(घ) स्वच्छ वातावरण के सृजन्ति? (स्वच्छ वातावरण कौन बनाते हैं?)

एतत् प्रश्नस्य उत्तरम् अस्ति-

स्वच्छ वातावरण वृक्षा: सृजन्ति I

एकपदेन - वृक्षा:

(ङ) सलमा कियत् किलोपरिमितानि आग्रफलानि क्रीणाति? (सलमा कितने किलो आम के फल खरीदती है?)

एतत् प्रश्नस्य उत्तरम् अस्ति-

सलमा  अर्धकिलोपिमितम् आग्रफलानि क्रीणाति I

एकपदेन -  अर्धकिलोपिमितम्

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: उद्यानविहारेण अस्ति।

Answered by priya77867
15

Answer:

उत्सवे , व्यसने , दुभिरक्षे , राष्ट्रविप्लवे , दैनि्दनव्यवहारे च यः सहायतां करोति सः बन्धुः भवति ।

Similar questions