World Languages, asked by nikhilag1777, 11 months ago

प्रश्न (2) निम्नलिखितेषु रेखांकितानि आधृत्य प्रश्ननिर्माणं क्रियताम्।
(क) नेहरूमहोदयस्य जन्म प्रयागनगरे अभवत्।
(ख) जनाः षड्वादने आगमिष्यन्ति।
(ग) इन्दिरा जवाहरलालस्य पुत्री आसीत्।
(घ) सिंहस्य भासुरकः नाम अस्ति​

Answers

Answered by adityabhandari05
1

Answer:

(क) नेहरू महोदयस्य जन्म प्रयाग नगरे अभवत्। (ख) जनाः षड्वादने आगमिष्यन्ति। (ग) इन्दिरा जवाहरलालस्य पुत्री आसीत्। (घ) सिंहस्य भासुरकः नाम अस्ति

Explanation:

Hope it will help you

Similar questions