India Languages, asked by paryusha5442, 10 months ago

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) पूर्व सर्वे अध्ययनस्य आरम्भे किं कुर्वन्ति स्म?

Answers

Answered by Anonymous
2

Explanation:

आसीत् पूर्व सर्वे अध्ययनस्य आरम्भे किं कुर्वन्ति स्म?.

Hope this helps you

Answered by coolthakursaini36
1

Answer:

Explanation:

प्रश्न 2.

पूर्णवाक्येन उत्तरत

(क) पूर्व सर्वे अध्ययनस्य आरम्भे किं कुर्वन्ति स्म?

उत्तरम्-> पूर्व सर्वे अध्ययनस्य आरम्भे वेदाध्ययनं कुर्वन्ति स्म |

Similar questions