India Languages, asked by RichyKing7351, 9 months ago

प्रश्न 3.
कोष्ठकात् उचितपदानि चित्वा रिक्तस्थानानि पूरयत(कोष्ठक से उचित पदों को चुनकर खाली स्थानों को भरिये-)
(क) अहम् …………….. पूर्वं व्यायामं करोमि ? (भोजनात्/स्नानात्/अध्ययनात्)
(ख) अहं गृहम् आगत्य दुग्धं पीत्वा ……………… पठामि। (पत्रिकां/दैनन्दिनम्/स्वपाठ्म्)
(ग) छात्र: विद्यालये …… अर्जयति। (धनम्/बुद्धिम्/ज्ञानम्)
(घ) नित्यम् …………… कर्तव्यम्।। (गृहचिन्तनम्/राष्ट्रचिन्तनम्/स्वचिन्तनम्)

Answers

Answered by Anonymous
2

Answer:

शयनात् पूर्वं वयम् नित्यम् राष्ट्रचिन्त किं कुर्याम्?

उत्तरमू:

शयनातु पूर्व वयम् नित्यम् राष्ट्रचिन्तनं

Mark as Brainliest please

Answered by SushmitaAhluwalia
0

Answer:

कोष्ठकात् उचितपदानि चित्वा रिक्तस्थानानि पूरयत:-

(क) अहम् …………….. पूर्वं व्यायामं करोमि ? (भोजनात्/स्नानात्/अध्ययनात्)

उत्तरम् - भोजनात्

(ख) अहं गृहम् आगत्य दुग्धं पीत्वा ……………… पठामि। (पत्रिकां/दैनन्दिनम्/स्वपाठ्म्)

उत्तरम् - स्वपाठ्म्

(ग) छात्र: विद्यालये …… अर्जयति। (धनम्/बुद्धिम्/ज्ञानम्)

उत्तरम् - ज्ञानम्

(घ) नित्यम् …………… कर्तव्यम्।। (गृहचिन्तनम्/राष्ट्रचिन्तनम्/स्वचिन्तनम्)

उत्तरम् - राष्ट्रचिन्तनम्

Explanation:

भोजनात्- पञ्चमी विभक्तिः

स्वपाठ्म्- द्वितीय विभक्तिः

ज्ञानम् - द्वितीय विभक्तिः

राष्ट्रचिन्तनम् - द्वितीय विभक्तिः

Similar questions