French, asked by jagdishlal9899, 4 months ago

प्रश्न 9. रेखांकितपदं आधृत्य प्रश्ननिर्माणं कुरुत।
(क) भारते विकसिता सभ्यता आसीत्।
(ख) श्रीरामं स्मरतु।
(ग) अस्माकं जनान् बोधयति स्म।
(घ) अलं दुस्साहसेन।
(ङ) तस्मै अर्धराज्यं दास्यामि।​

Answers

Answered by MadihaNalband
8

Answer:

Answer is Given:

Explanation:

) भारते किं विकसिता आसीत् ?

) किं स्मरतु ?

) कहेन जनान् बोधयति ?

घ) कह दुस्साहसेन ?

) कस्मै अर्धराज्यं दास्यामि

Mark As Brienliest answer.

Answered by RamanRajput8827
5

Answer:

hllo

Explanation:

please mark as brianlist answer

Similar questions