India Languages, asked by shrishtijaiswal6646, 9 months ago

प्रदत्त-शब्दानां प्रयोगं कुर्वन् एकम् अनुच्छेद लिखत| मम ग्रामः, ग्रामस्य नाम, समीपे, कृषकाः, उत्पादयन्ति, ग्रामस्य जलवायुः, वृक्षाः उपवनानिच, जीवनमतिसरल, एका पाठशाला, आदर्शग्रामः ।

Answers

Answered by Anonymous
0

Answer:

अयं मम ग्रामः अस्ति।

मम ग्रामस्य नाम लखनपुरः अस्ति।

ग्रामस्य समीपे एव उच्च माध्यमिक विद्यालय विद्यते.

ग्रामेषु कृषकाः निवसन्ति।

कृषक: क्षेत्राणि कर्षन्ति अन्नं च उत्पादयन्ति।

ग्रामस्य जलवायुः स्वास्थ्यप्रदेः भवति ।

तत्र अनेके वृक्षाः सन्ति।

ग्रामस्य समीपे एव उपवनानि सन्ति।

ग्रामवासिनां जीवनम् अतिसरलं भवति।

अत्रैका बालिकाभ्यः पाठशाला अपि वर्तते। एष एक; आदर्शग्राम

Answered by simpalkumari4
0

Explanation:

hope it helps u dear......pls follow me

Similar questions