India Languages, asked by affanfarook4804, 8 months ago

पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
(क) पिता -------- बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः
(ख) येन --------- यत् प्रोक्तं तस्य तत्त्वार्थनिर्णय: येन कर्तुं ------ भवेत्, स: ----------- इति --
(ग) य आत्मनः श्रेयः --------- सुखानि च इच्छति, परेभ्य: अहितं कदापि च न -------

Answers

Answered by nikitasingh79
7

पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

(क) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः तत्कृतज्ञता

 

(ख) येन केननापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णय: येन कर्तुं शक्य:  भवेत्, स: विवेक: इति ईरित:।

 

(ग) य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, परेभ्य: अहितं कर्म कदापि च न कुर्यात

   

कुछ अतिरिक्त जानकारी :

प्रस्तुत प्रश्न पाठ सूक्तय: से लिया गया है। यहां संस्कृत श्लोक मूल रूप से तमिल भाषा में रचित त्रिरूक्कुरल  नामक ग्रंथ से लिए गए हैं।  इस ग्रंथ को तमिल भाषा का वेद कहा जाता है। इस पाठ में मानव जाति के लिए जीवन उपयोगी सत्य लिखे हैं। त्रिरूक्कुरल शब्द का आशय है श्रिया युक्त वाणी।  

इस पाठ से संबंधित कुछ और प्रश्न :  

ख. श्लोक संख्या -7यथा- बुद्धिमान् नर: किम् इच्छति? आत्मनः श्रेयः(क) कियन्ति सुखानि इच्छति?(ख) सः कदापि किं न कुर्यात?(ग) स: केभ्यः अहितं न कुर्यात?

https://brainly.in/question/15083263

प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक-अभ्यासार्थम्)-

(क) पिता पुत्राय बाल्ये किं यच्छति? |

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?

(घ) प्राणेभ्योऽपि क: रक्षणीयः?

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?

(च) वाचि किं भवेत्?

https://brainly.in/question/15083262

Similar questions