Hindi, asked by yashkarmur34, 5 months ago

please please please please please
please answer fast and correct

अधोलिखितम् अपठित अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत- एकः काकः वृक्षस्य छायायाम् रोटिकां खादति। तदा तत्र एकः कुक्कुरः आगच्छति। कथयति-हे काकराज! त्वम् मधुरं गायसि। मुर्खः काकः गीतम गायति । रोटिका अधः पतति । चतुरः कुक्कुरः रोटिकां खादति, हसति धावति च। *

निर्देशानुसारम् उत्तरत- 1) " तत्र एकः कुक्कुरः आगच्छतिI"अस्मिन् वाक्यात् एकं अव्ययं चित्वा लिखत।

1 point

एकः

तत्र

आगच्छतिI

कुक्कुरः

Answers

Answered by anirudh3219
2

Answer:

तत्र is the correct answer my garrente

Similar questions