India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।
(क) ........................................।
(ख) ........................................।
(ग) ........................................।
(घ) ........................................।
(ङ) ........................................।
(च) ........................................।
(छ) ........................................।
(ज) ........................................।
Class 7 NCERT Sanskrit Chapter सदाचार:

Answers

Answered by nikitasingh79
25
HERE IS THE SOLUTION :

उत्तराणि :-
(क) वाक्यानि :- श्रेष्ठजनं कर्मणा सेवेत्।

(ख) वाक्यानि :- मनसा मातरं पितरं च सेवेत्।

(ग) वाक्यानि :- अनृतं प्रियं च न ब्रूयात्।

(घ)  वाक्यानि :- व्यवहारे कदाचन कौटिल्यं न स्यात्।

(ङ) वाक्यानि :- सत्यं प्रियं च ब्रूयात्।

(च) वाक्यानि :- सत्यमं अप्रियं च न ब्रूयात्।

(छ) वाक्यानि :- वाचा गुरुं सेवेत्।

(ज) वाक्यानि :- व्यवहारे सर्वदा औदार्यं स्यात्।

HOPE THIS ANSWER WILL HELP YOU...
Attachments:
Answered by Khushi0511
3
Hii There!!!

see the given attachment
Attachments:
Similar questions