India Languages, asked by BrainlyHelper, 1 year ago

Question 8:
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
एताम्‌ एषा एते एतानि एष: एता:
-
यथा-अध्ययने एष: बाल: अद्वितीय: अस्ति।
(क) ............ बाला विद्यालयात्‌ गृहं गच्छति।
(ख) उद्याने ............ पुष्पाणि विकसितानि सन्ति।
(ग) पिता ............ लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌।
(घ) अहम्‌ ............ फले तुभ्यं ददामि।
(ङ) ............ बालिका: मधुराणि गीतानि गायन्ति।
Class 8 NCERT Sanskrit chapter अशोकवनिका

Answers

Answered by nikitasingh79
25
•संस्कृत भाषा में सर्वनाम शब्दों के रूप तीनो लिंगो में होते हैं।

•तत्, एतत्, किं, अस्मद्, युष्मद, आदि  सर्वनाम पदों के रूप है।

HERE IS THE SOLUTION :
(क) ............ बाला विद्यालयात्‌ गृहं गच्छति।
उत्तराणि :- एषा बाला विद्यालयात्‌ गृहं गच्छति।

(ख) उद्याने ............ पुष्पाणि विकसितानि सन्ति।
उत्तराणि :- उद्याने एतानि पुष्पाणि विकसितानि सन्ति।

(ग) पिता ............ लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌।
उत्तराणि :- पिता एतां लेखनीं मह्यम्‌ आपणात्‌ आनयत्‌।

(घ) अहम्‌ ............ फले तुभ्यं ददामि।
उत्तराणि :- अहम्‌ एते फले तुभ्यं ददामि।

(ङ) ............ बालिका: मधुराणि गीतानि गायन्ति।
उत्तराणि :- एता: बालिका: मधुराणि गीतानि गायन्ति।

HOPE THIS ANSWER WILL HELP YOU…
Answered by SweetCandy10
8

Hope it's help You❤️✌️

Attachments:
Similar questions