Hindi, asked by anuragsrivastava53, 6 months ago

रमेश पढता है संस्कृत मे अनुवाद लिखिए।​

Answers

Answered by kumarkunal381
6

Answer:

रमेश पठती

THIS IS THE CORRECT ANSWER OF YOUR QUESTION

Explanation:

Agar Samjhana hoga to Batana vah Bhi Samjha Dungi.

Answered by Pratham2508
1

Answer:

रमेशः पठति लिखति च

Explanation:

संस्कृत:

  • संस्कृत भाषा ।इयं दक्षिण एशियायाः ऐतिहासिकभाषा अस्ति या इन्डो-आर्यभाषापरिवारस्य सदस्यः अस्ति ।
  • कांस्ययुगस्य उत्तरार्धे तस्य पूर्वजानां भाषाः तत्र वायव्यदिशि प्रसृताः अनन्तरं दक्षिण एशियायां अस्याः उद्भवः अभवत् ।
  • हिन्दू धर्म की पवित्र भाषा, पारम्परिक हिन्दू दर्शन की भाषा, बौद्ध एवं जैन धर्म से ऐतिहासिक दस्तावेजों की भाषा सभी संस्कृत में लिखी गई हैं।
  • प्राचीन-मध्ययुगीन-दक्षिण-एशिया-योः मध्ये संयोजकभाषारूपेण कार्यं कृतवती, यदा मध्ययुगस्य आरम्भे दक्षिणपूर्व एशिया, पूर्व एशिया, मध्य एशिया च देशेषु हिन्दु-बौद्ध-संस्कृतिः प्रसृता, तदा सा उच्चसंस्कृतेः भाषा अभवत् तथा च कतिपयेषु राजनैतिक-अभिजातवर्गस्य च एते क्षेत्राणि । फलतः दक्षिण एशिया, दक्षिणपूर्व एशिया, पूर्व एशिया च भाषासु संस्कृतस्य गहनः प्रभावः आसीत्, विशेषतः तेषां औपचारिक-विद्वान् शब्दावलीषु ।

#SPJ3

Similar questions