India Languages, asked by bun3ishaayishnu, 1 year ago


Sanskrit essay shushk vriksha upyogita

Answers

Answered by VRAAA
12

वृक्षाः अस्माकं प्राण दातारः। तैः एव वयम् स्वस्थं जीवनं नयामः। परन्तु काष्ठानाम् विविधानि प्रयोजनानि ज्ञात्वा जनाः वृक्षाणां क्षेदनं कुर्वन्ति। शुक्षाः वृक्षाः गृह निर्माणेषु उपयुज्यन्ते। 'काष्ठात् अग्निः जायते' इत्यानुसारम् अग्नेः उत्पादने शुष्क वृक्षस्य महान् उपयोगिता दृश्यते। धार्मिक कार्येषु तु शुष्क वृक्षाणां स्थूल सूक्ष्म शाखाः अधिक मात्रया प्रयोजनं वहन्ति। इन्धन रूपे अपि शुष्क वृक्षस्य महती उपयोगिता वर्तते। केचित् शुष्क वृक्षाः औषधीय कार्येषु विशिष्ट प्रकारेण प्रयुज्यन्ते। होम हवन कार्याणि शुष्कान् वृक्षान् एव अपेक्षन्ते। आधुनिक जीवनोपयोगीनि नवीन वस्तूनि महतां वृक्षाणां काष्ठैः निर्मीयन्ते। महन्तः कपाटाः, वातायनानि ,सुन्दराः मूर्तयः शुष्कैः वृक्षैः सुलभतया कर्तुं शक्यन्ते।
इत्थं सर्वत्र सर्वथा शुष्क वृक्षः निज उपयोगितां दर्शयति।


VRAAA: hope helps and understood
Similar questions