India Languages, asked by Diya8696, 8 months ago

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत-

(क) शब्दानुशासनम् -
(ख) भक्ष्यम्
(ग) इदानीम्
(घ) चिरम्
(ङ) प्रवक्ता
(च) कृत्स्नम्

Answers

Answered by jayathakur3939
0

शब्दानाम् अर्थ लिखित्वा वाक्येषु प्रयोगं कुरुत :-

(क) शब्दानुशासनम् - (ख) भक्ष्यम्  (ग) इदानीम्  (घ) चिरम्  (ङ) प्रवक्ता  (च) कृत्स्नम्

(क) शब्दानुशासनम् :- अस्य शब्दस्य अभावे 'शब्दानुशासनम्' इति एव सूत्रं स्यात्।  

(ख) भक्ष्यम्भक्ष्यम् :- रात्रौ च दधि भक्ष्यम् च सयनम् सन्ध्ययोर्दिने।

(ग) इदानीम्भक्ष्यम् :- अहम् इदानीम् किमपि श्रावयामि।

(घ) चिरम्'चिरम् :- 'चिरम् शेते मम पिता' वाक्य में कत्र्ता कौन है?

(ङ) कृत्स्नम् :- धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत |

Similar questions