उत्तर-
2. एकदा शशक: कच्छपमवदत-"कच्छप, त्वम् तु मन्थरः असि। अहं तू उत्प्लुत्योत्प्लुत्य शीघ्रं गच्छामि
किं त्वम् तथा चलितुं समर्थः यथाऽहम् चलामि?" कच्छपः अहसत् अवदत् च-"मित्र, सर्वे सर्व का
समर्थाः । अहं जले स्थातुं समर्थः, परं त्वम् शीघ्रं धावने समर्थः, परमहम् नेव। अत्र विवादस्य विषयः
न
Answers
Answered by
0
please repost your answer there is some mistake
Similar questions