India Languages, asked by abusalman3678, 1 year ago

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत।।

मेघमाला, महान्धकारः, पर्वतश्रेणी:, महोत्साहः, विश्वासपात्रम्, हरितोष्णीषशोभितः।

Answers

Answered by coolthakursaini36
0

विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत।।

मेघमाला, महान्धकारः, पर्वतश्रेणी:, महोत्साहः, विश्वासपात्रम्, हरितोष्णीषशोभितः।

उत्तरम्->

मेघमाला = मेघानां माला = षष्ठी तत्पुरुष समास|

महान्धकारः = महान् अस्ति अन्धकार: य:  = बहुब्रीहि समास|

पर्वतश्रेणी: = पर्वतानां श्रेणी: = षष्ठी तत्पुरुष समास|

महोत्साहः = महान् अस्ति उत्साह: यस्य स: = बहुब्रीहि समास|

विश्वासपात्रम् = विश्वासस्य पात्रम् = षष्ठी तत्पुरुष समास|

हरितोष्णीषशोभितः = हरित: उष्णीषेण शोभित: य: = बहुब्रीहि समास|

तत्पुरुष समास-> जिस समास में सम्मिलित शब्दों के अर्थ की दृष्टि से पूर्वपद गौण और उत्तरपद प्रधान हो, तो उसे तत्पुरुष समास होता है |

Similar questions