Social Sciences, asked by ashadevi109g1, 6 months ago

वृक्षाः अस्माकं जीवनस्य आधाराः सन्ति। एते भूमेः उद्भवन्ति। एतेषां मूलानि पृथिव्यां दूर दूर ततानि भवन्ति। मूलानाम्
उपरिष्टात् वृक्षस्य प्रकाण्डः भवति। प्रकाण्डात् शाखा: उद्भवन्ति। शाखाभ्य: प्रशाखा: सम्भवन्ति। एतासु प्रशाखासु एव
पत्राणि पुष्पाणि फलानि च भवन्ति।
वृक्षाः अपि अस्माकम् इव भुक्त्वा पीत्वा च जीवन्ति। मूलानि वृक्षाणां पादाः भवन्ति। एते पादैः पिबन्ति अतएव
पादपाः कथ्यन्ते। मूलानि भूमेः रसं गृहीत्वा अन्येभ्यः अवयवेभ्यः यच्छन्ति येन एते वृक्षाः फलन्ति। वृक्षाः अपि मनुष्याः
इव सुखानि दुःखानि च अनुभवन्ति। एतेषु अपि प्राणा: भवन्ति, अतएव एते प्राणिन: इव जायन्ते वर्धन्ते म्रियन्ते च। परन्तु
एते अचराः सन्ति। अर्थात् एते खग-मृग-जलचर-नरा: इव न चरन्ति।
वृक्षाणां बहवः भेदा: सन्ति। एतेषु केचित् फलवृक्षाः सन्ति अन्ये च पुष्पवृक्षाः भवन्ति। वृक्षा: पर्यावरणं सन्तुलितं
कुर्वन्ति। एते वर्षायै अपि सहायकाः भवन्ति। एते वातावरणं स्वच्छ कुर्वन्ति। वृक्षाः पर्यावरणे प्रसृतान् प्रदूषितवायून् गृहीत्वा
श्वसनक्रियायै अस्मभ्यं प्राणवायुं यच्छन्ति।
वृक्षा: पत्रैः पुष्पैः फलैः छायया वल्कलैः काष्ठैः च सदैव प्राणिनाम् उपकारं कुर्वन्ति, अत: उपकारका: एव एते वृक्षाः ।
एतैः विना अस्माकं जीवनम् असम्भवम् अस्ति। एतेषां रक्षणे एव अस्माकं जीवनस्य रक्षणम्। अतएव कथ्यते-
रक्षणीयाः एते उपकारकाः वृक्षाः। translate​

Answers

Answered by armanmishra22
2

Answer:

whay is this please tell me

Explanation:

Answered by amarchoudharyak73
0

Answer:

djlitdu texted fastest zfcudxogxifxioioofyotiifi

Similar questions