Hindi, asked by ldffgaming8, 3 months ago

वृक्षा।
। अधोलिखितेषु पद्यांशद्वयं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत
(1)
पिबन्ति नद्य. स्वयमेव नाम्भः स्वयं न खादन्ति फलानि
नादन्ति सस्यं खलु वारिवाहा परोपकाराय सतां विभूतय ।।
(क) नद्य. स्वयनेव किं न पिबन्ति ?
(ख) वृक्षा. किं कुर्वन्ति?
(ग) के सस्यं न अदन्ति ?
(घ) सतां प्रकृति. कीदृशी भवति ?
(ङ) वारिवाहा इति पदस्य क अर्थ ? THI​

Answers

Answered by zobiyatahseen2006
4

Answer:

write in English language please

Answered by prachinath994
0

Answer:

वृक्षा: किं किं पिबन्ति ?

koi mujhe iss question ka answer se Sakta hai

Similar questions