India Languages, asked by ANUKULCHIN2326, 11 months ago

वसुधैव कुटुम्बकम पर संस्कृत निबंध। Vasudhaiva Kutumbakam Sanskrit Essay

Answers

Answered by kuhuparth10
0

yeahhhhhhhhhhhhhh................

I want it toooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo

Answered by stalwartajk
0

Answer:

अद्यतनस्य अधिकाधिकं परस्परं सम्बद्धे जगति वसुधैव कुटुम्बकम् इत्यस्य सन्देशः पूर्वस्मात् अपि अधिकः प्रासंगिकः अस्ति, यतः वयं दारिद्र्यम्, असमानता, द्वन्द्व इत्यादीनां आव्हानानां सामनां कुर्मः |

Explanation:

वसुधैव कुतुम्बकं संस्कृतं वाक्यं यस्य अर्थः "लोकः एकपरिवारः" इति । सार्वत्रिकभ्रातृत्वस्य विचारं सर्वेषां भूतानाम् परस्परसम्बद्धतां च समाहितं दार्शनिकसंकल्पना अस्ति ।

एतत् वाक्यं एतत् सन्देशं प्रसारयति यत् प्रत्येकः व्यक्तिः वैश्विकसमुदायस्य सदस्यः अस्ति, अस्माभिः परस्परं सम्मानेन, गौरवेण, करुणायाश्च व्यवहारः कर्तव्यः |. एषः सिद्धान्तः विविधतां आलिंगयितुं सर्वेषु देशेषु संस्कृतिषु च शान्तिं, एकतां, सहकार्यं च प्रवर्तयितुं महत्त्वं प्रकाशयति ।

अद्यतनस्य अधिकाधिकं परस्परं सम्बद्धे जगति वसुधैव कुटुम्बकम् इत्यस्य सन्देशः पूर्वस्मात् अपि अधिकः प्रासंगिकः अस्ति, यतः वयं दारिद्र्यम्, असमानता, द्वन्द्व इत्यादीनां आव्हानानां सामनां कुर्मः |

अद्यतनस्य द्रुतगति-परस्पर-संबद्ध-जगति वासुधैव-कुटुम्बक-सन्देशः पूर्वस्मात् अपि अधिकः प्रासंगिकः अस्ति । वयं वैश्विकग्रामे जीवामः यत्र राष्ट्राणां, संस्कृतिनां, जनानां च सीमाः अधिकाधिकं धुन्धलाः भवन्ति । अतः वसुधैव कुटुम्बकम् इत्यस्य दर्शनं आलिंग्य सर्वेषां समानरूपेण, गौरवेण, अखण्डतापूर्वकं च व्यवहारः करणीयः इति संसारस्य निर्माणार्थं प्रयत्नः करणीयः भवति ।

To learn more about वसुधैव कुटुम्बकम, visit:

https://brainly.in/question/33824233

https://brainly.in/question/13272706

#SPJ6

Similar questions