India Languages, asked by bikashloveguru624, 8 months ago

यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए)
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति परं कस्मै प्रयुक्तम्?
(ग) "यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं किम्?
(घ) "सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

Answers

Answered by wwwseenalingampalli
4

Answer:

i can't understand your words you can translate in english i will give answer

Similar questions