India Languages, asked by vn50682530, 4 months ago

2. मंजूषातः पदानि चित्वा पत्रम् पूरयत्।
05
अहम्, विनीतः, आगमिष्यामि, मित्रम्, शीघ्रम्
चिन्तातुरः अस्मि। (3)
पत्रम् लिखित्वा स्म।
प्रियः मित्र (1)

नमोनमः
अत्र कुशलम् तत्रास्तु। चिरकालात् तव पत्रम् न प्राप्तम्। (2)
चिन्तायाः निराकरणम् कुरु । अहम् शीघ्रमेव गृहम् (4)
तव (5)
नितिनः​

Answers

Answered by prathameshgovilkar1
1

Answer:

१) विनीतः

२) शीघ्रं

४) आगमिष्यामि

३) अहं

५) प्रियः मित्रः

Similar questions