India Languages, asked by avya11, 1 year ago

5 sentence on Independence Day in sanskrit

Answers

Answered by ChandraVardhan99
56
Heya... Here It Is...

अस्मिन् दिवसे एकोनषष्टि वर्षाः पूर्वं भारतः ब्रिटिशसाम्राज्यात् स्वतन्त्रम् अभवत्। ह्यः राष्ट्रपतिः राष्ट्रं सम्बोधितवान्। सः भारते प्रगतीविषये अनेकानि उदाहराणि दत्तवान्। तानि दृष्ट्वा सः भारतस्य प्रगत्यै आशान्वितः अस्ति। सः भारतस्य विधायकेभ्यः किञ्चित् प्रस्तावनाः दत्तवान्। सः अत्यन्तं सुन्दरं व्याख्यानं अददात्। तेन सह किञ्चित् छात्राः भारतस्य विकासाय नव प्रतिज्ञाः गृहितवन्तः। राष्ट्रपतिः आङ्ग्लभाषायाम् अवदत् प्रतिज्ञाः अपि आङ्ग्लभाषायाम् आसन्। यदि सः तमिलभाषायाम् अवदिष्यत् छात्राः अपि स्वभाषायां प्रतिज्ञां अग्रहिष्यन् तर्हि अतीव सुन्दरः अभविष्यत्। वयं स्वतन्त्राः किन्तु पूर्णस्वतन्त्राः न स्मः।

Hope It Helps Ya!!
Answered by Anshpari
13

I need five sentence

Similar questions