India Languages, asked by Sipundash3847, 10 months ago

9.चतुषु: ब्राह्मणपुत्रेषु कति शास्त्रपारङ्गता: परन्तु बुद्धिरहिताः आसन्?
(क) द्वौ
(ख) एकः
(ग) त्रयः
(घ) चत्वार।

Answers

Answered by Anonymous
0

Answer:

अपि,बहुः,च ,एव

(क) भारतीय-वैज्ञानिकाः………..कार्यं कृतवन्तः

Answered by SushmitaAhluwalia
0

Answer:

9.चतुषु: ब्राह्मणपुत्रेषु कति शास्त्रपारङ्गता: परन्तु बुद्धिरहिताः आसन्?

(क) द्वौ

(ख) एकः

(ग) त्रयः

(घ) चत्वार।

एतत् प्रस्नस्य उत्तरम् अस्ति -

चतुषु: ब्राह्मणपुत्रेषु त्रयः  शास्त्रपारङ्गता: परन्तु बुद्धिरहिताः आसन् I

एकपदेन -

(ग) त्रयः

Explanation:

एतत् प्रस्न संस्कृत पाठ्यपुस्तक रञ्जनी कक्षा अष्ट: पाठ: द्वे विद्याया: बुद्धिरुतमया अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति -

कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्रा: परस्परं मित्रभावेन वसन्ति स्म। चतुषु त्रय: शास्त्रपारङ्गता: परन्तु बुद्धिरहिता:। एकस्तु बुद्धिमान् किन्तु शास्त्रविमुख:। ते कदाचिद् मंत्रणाम् अकुर्वन् -" यदि विदेशम् गत्वा प्रभुतम् धनम् नार्जयाम् तर्ही विद्यां किम् प्रयोजनम्  I

Similar questions