India Languages, asked by lipikamitra8979, 10 months ago

चतुर्थः पुत्रः केवलं कीदृशः आसीत् ?

Answers

Answered by ajaykartik
0

Explanation:

only fourth son is seeing

Answered by SushmitaAhluwalia
0

Answer:

चतुर्थः पुत्रः केवलं कीदृशः आसीत् ?

एतत् प्रस्नस्य उत्तरम् अस्ति -

चतुर्थः पुत्रः केवलं बुद्धिमान्  आसीत्  I

एकपदेन -  बुद्धिमान्

Explanation:

एतत् प्रस्न संस्कृत पाठ्यपुस्तक रञ्जनी कक्षा अष्ट: पाठ: द्वे विद्याया: बुद्धिरुतमया अस्ति।  

एतत् प्रश्न गद्यांशेन अस्ति -

कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्रा: परस्परं मित्रभावेन वसन्ति स्म। चतुषु त्रय: शास्त्रपारङ्गता: परन्तु बुद्धिरहिता:। एकस्तु बुद्धिमान् किन्तु शास्त्रविमुख:। ते कदाचिद् मंत्रणाम् अकुर्वन् -" यदि विदेशम् गत्वा प्रभुतम् धनम् नार्जयाम् तर्ही विद्यां किम् प्रयोजनम्  I

Similar questions