India Languages, asked by debjanid9439, 10 months ago

ब्राह्मणपुत्राः केन मृतं सत्वं जीवनसहितं कुर्वन्ति ?

Answers

Answered by SushmitaAhluwalia
0

Answer:

ब्राह्मणपुत्राः केन मृतं सत्वं जीवनसहितं कुर्वन्ति ?

एतत् प्रस्नस्य उत्तरम् अस्ति -

ब्राह्मणपुत्राः विद्याप्रभावेण मृतं सत्वं जीवनसहितं कुर्वन्ति I

एकपदेन -  विद्याप्रभावेण

Explanation:

एतत् प्रस्न संस्कृत पाठ्यपुस्तक रञ्जनी कक्षा अष्ट: पाठ: द्वे विद्याया: बुद्धिरुतमया अस्ति।  

एतत् प्रश्न गद्यांशेन अस्ति -

तथा कृते मार्गे अरण्यस्य अन्त: कतिचिद् अस्थीनि अपश्यन् तत: एकेनोक्तम् - " अहो अद्य विद्याप्रत्यय: कर्तव्यम्। किंञ्चिद् सत्वम् एकद् मृतम् तिष्ठि। तद विद्याप्रभावेण जीवनसहितम् कुर्म:। अहम् अस्थीसञ्चयम् करोमि। तत् तेनोत्सुक्तया अस्थिसञ्चय: कृत:।

Similar questions