India Languages, asked by Ssauravs6860, 8 months ago

अधोलिखित रेखांकित पदेषु समस्त पदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत

Answers

Answered by coolthakursaini36
4

अधोलिखितवाक्येषु रेखांकित समस्त पदानां विग्रहं अथवा विग्रह पदानां समासं कृत्वा समासस्य नामापि लिखत

उपात्तविद्य: = उपात्ता प्राप्ता विद्या येन स| (बहुब्रीहि: समास:)

तपोधन: = तप: एव धनं यस्य स:| (बहुब्रीहि: समास:)

वरतन्तु शिष्य: = वरतन्तो: शिष्य:| (षष्ठी-तत्पुरुष)

महर्षि: = महान् ऋषि:| (कर्मधारय:)

विहिताध्वराय = विहितम् अध्वरं येन स:, तस्मै| ((बहुब्रीहि: समास:)

नृपतिः = नृणाम् पति:| (षष्ठी-तत्पुरुष)

अनवाप्य = न अवाप्य| (नञ्-तत्पुरुष)

Similar questions